Original

तद् इयं यदि कायिकी रुजा भिषजे तूर्णम् अनूनम् उच्यताम् ।विनिगुह्य हि रोगम् आतुरो नचिरात् तीव्रम् अनर्थम् ऋच्छति ॥ ४ ॥

Segmented

तत् इयम् यदि कायिकी रुजा भिषजे तूर्णम् अनूनम् उच्यताम् विनिगुह्य हि रोगम् आतुरः नचिरात् तीव्रम् अनर्थम् ऋच्छति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यदि यदि pos=i
कायिकी कायिक pos=a,g=f,c=1,n=s
रुजा रुजा pos=n,g=f,c=1,n=s
भिषजे भिषज् pos=n,g=m,c=4,n=s
तूर्णम् तूर्णम् pos=i
अनूनम् अनून pos=a,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
विनिगुह्य विनिगुह् pos=vi
हि हि pos=i
रोगम् रोग pos=n,g=m,c=2,n=s
आतुरः आतुर pos=a,g=m,c=1,n=s
नचिरात् नचिरात् pos=i
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat