Original

अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् ।प्रणतेषु भवन्ति गर्विताः प्रमदास् तृप्ततराश् च मानिषु ॥ ३९ ॥

Segmented

अ ददत्सु भवन्ति नर्म-दाः प्रददत्सु प्रविशन्ति विभ्रमम् प्रणतेषु भवन्ति गर्विताः प्रमदाः तृप्ततराः च मानिषु

Analysis

Word Lemma Parse
pos=i
ददत्सु दा pos=va,g=m,c=7,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
नर्म नर्मन् pos=n,comp=y
दाः pos=a,g=f,c=1,n=p
प्रददत्सु प्रदा pos=va,g=m,c=7,n=p,f=part
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
विभ्रमम् विभ्रम pos=n,g=m,c=2,n=s
प्रणतेषु प्रणम् pos=va,g=m,c=7,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
गर्विताः गर्वित pos=a,g=f,c=1,n=p
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
तृप्ततराः तृप्ततर pos=a,g=f,c=1,n=p
pos=i
मानिषु मानिन् pos=a,g=m,c=7,n=p