Original

न वचो मधुरं न लालनं स्मरति स्त्री न च सुअहृदं क्व चित् ।कलिता वनितैव चञ्चला तद् इहारिष्व् इव नावलम्ब्यते ॥ ३८ ॥

Segmented

न वचो मधुरम् न लालनम् स्मरति स्त्री न च सौहृदम् क्वचित् कलिता वनिता एव चञ्चला तत् इह अरिषु इव न अवलम्ब्यते

Analysis

Word Lemma Parse
pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
pos=i
लालनम् लालन pos=a,g=n,c=2,n=s
स्मरति स्मृ pos=v,p=3,n=s,l=lat
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
pos=i
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i
कलिता कलय् pos=va,g=f,c=1,n=s,f=part
वनिता वनिता pos=n,g=f,c=1,n=s
एव एव pos=i
चञ्चला चञ्चल pos=a,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
इह इह pos=i
अरिषु अरि pos=n,g=m,c=7,n=p
इव इव pos=i
pos=i
अवलम्ब्यते अवलम्ब् pos=v,p=3,n=s,l=lat