Original

न वपुर् विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् ।प्रहरन्त्य् अविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव ॥ ३७ ॥

Segmented

न वपुः विमृशन्ति न श्रियम् न मतिम् ना अपि कुलम् न विक्रमम् प्रहरन्ति अविशेषतस् स्त्रियः सरितो ग्राह-कुल-आकुलाः इव

Analysis

Word Lemma Parse
pos=i
वपुः वपुस् pos=n,g=n,c=2,n=s
विमृशन्ति विमृश् pos=v,p=3,n=p,l=lat
pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
मतिम् मति pos=n,g=f,c=2,n=s
ना pos=i
अपि अपि pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
प्रहरन्ति प्रहृ pos=v,p=3,n=p,l=lat
अविशेषतस् अविशेषतस् pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सरितो सरित् pos=n,g=f,c=1,n=p
ग्राह ग्राह pos=n,comp=y
कुल कुल pos=n,comp=y
आकुलाः आकुल pos=a,g=f,c=1,n=p
इव इव pos=i