Original

प्रदहन् दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते ।कुपितो भुजगोऽपि गृह्यते प्रदानां तु मनो न गृह्यते ॥ ३६ ॥

Segmented

प्रदहन् दहनो ऽपि गृह्यते विशरीरः पवनो ऽपि गृह्यते कुपितो भुजगो ऽपि गृह्यते प्रमदानाम् तु मनो न गृह्यते

Analysis

Word Lemma Parse
प्रदहन् प्रदह् pos=va,g=m,c=1,n=s,f=part
दहनो दहन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
विशरीरः विशरीर pos=a,g=m,c=1,n=s
पवनो पवन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
भुजगो भुजग pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
प्रमदानाम् प्रमदा pos=n,g=f,c=6,n=p
तु तु pos=i
मनो मनस् pos=n,g=n,c=1,n=s
pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat