Original

वचनेन हरनति वल्गुना निशितेन प्रहरन्ति चेतसा ।मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् ॥ ३५ ॥

Segmented

वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा मधु तिष्ठति वाचि योषिताम् हृदये हालहलम् महत् विषम्

Analysis

Word Lemma Parse
वचनेन वचन pos=n,g=n,c=3,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
वल्गुना वल्गु pos=a,g=n,c=3,n=s
निशितेन निशा pos=va,g=n,c=3,n=s,f=part
प्रहरन्ति प्रहृ pos=v,p=3,n=p,l=lat
चेतसा चेतस् pos=n,g=n,c=3,n=s
मधु मधु pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वाचि वाच् pos=n,g=f,c=7,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
हृदये हृदय pos=n,g=n,c=7,n=s
हालहलम् हालहल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s