Original

कुलजाः कृपणीभवन्ति यद् यद् अयुक्तं प्रचरन्ति साहसम् ।प्रविशन्ति च यच् चमूमुखं रभसास् तत्र निमित्तम् अङ्गनाः ॥ ३४ ॥

Segmented

कुल-जाः कृपणीभवन्ति यत् यत् अयुक्तम् प्रचरन्ति साहसम् प्रविशन्ति च यत् चमू-मुखम् रभसाः तत्र निमित्तम् अङ्गनाः

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
जाः pos=a,g=f,c=1,n=p
कृपणीभवन्ति कृपणीभू pos=v,p=3,n=p,l=lat
यत् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
प्रचरन्ति प्रचर् pos=v,p=3,n=p,l=lat
साहसम् साहस pos=n,g=n,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
pos=i
यत् यद् pos=n,g=n,c=2,n=s
चमू चमू pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
रभसाः रभस pos=a,g=f,c=1,n=p
तत्र तत्र pos=i
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p