Original

स्वजनः स्वजनेन भिद्यते सुहृदश् चापि सुहृज्जनेन यत् ।परदोषविक्षणाः शठास् तदनार्याः प्रचरन्ति योषितः ॥ ३३ ॥

Segmented

स्व-जनः स्व-जनेन भिद्यते सुहृदः च अपि सुहृद्-जनेन यत् पर-दोष-विचक्षणाः शठाः तत् अनार्याः प्रचरन्ति योषितः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
भिद्यते भिद् pos=v,p=3,n=s,l=lat
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सुहृद् सुहृद् pos=n,comp=y
जनेन जन pos=n,g=m,c=3,n=s
यत् यत् pos=i
पर पर pos=n,comp=y
दोष दोष pos=n,comp=y
विचक्षणाः विचक्षण pos=a,g=f,c=1,n=p
शठाः शठ pos=a,g=f,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
अनार्याः अनार्य pos=a,g=f,c=1,n=p
प्रचरन्ति प्रचर् pos=v,p=3,n=p,l=lat
योषितः योषित् pos=n,g=f,c=1,n=p