Original

प्रमदाः समदा मदप्रदाः प्रमदा वीतमदा भयप्रदाः ।इति दोषभयावहाश् च ताः कथम् अर्हन्ति निषेवनं नु ताः ॥ ३२ ॥

Segmented

प्रमदाः समदा मद-प्रदाः प्रमदा वीत-मदाः भय-प्रदाः इति दोष-भय-आवहाः च ताः कथम् अर्हन्ति निषेवणम् नु ताः

Analysis

Word Lemma Parse
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
समदा समद pos=a,g=f,c=1,n=p
मद मद pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p
प्रमदा प्रमदा pos=n,g=f,c=1,n=p
वीत वी pos=va,comp=y,f=part
मदाः मद pos=n,g=f,c=1,n=p
भय भय pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p
इति इति pos=i
दोष दोष pos=n,comp=y
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=f,c=1,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p
कथम् कथम् pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
निषेवणम् निषेवण pos=n,g=n,c=2,n=s
नु नु pos=i
ताः तद् pos=n,g=f,c=1,n=p