Original

सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः ।विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः ॥ ३१ ॥

Segmented

स विषाः इव संश्रिता लताः परिमृष्टा इव स उरगाः गुहाः विवृता इव च असयः धृता व्यसन-अन्ताः हि भवन्ति योषितः

Analysis

Word Lemma Parse
pos=i
विषाः विष pos=n,g=f,c=1,n=p
इव इव pos=i
संश्रिता संश्रि pos=va,g=f,c=1,n=p,f=part
लताः लता pos=n,g=f,c=1,n=p
परिमृष्टा परिमृज् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
pos=i
उरगाः उरग pos=n,g=f,c=1,n=p
गुहाः गुहा pos=n,g=f,c=1,n=p
विवृता विवृ pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
pos=i
असयः असि pos=n,g=m,c=1,n=p
धृता धृ pos=va,g=m,c=1,n=p,f=part
व्यसन व्यसन pos=n,comp=y
अन्ताः अन्त pos=n,g=f,c=1,n=p
हि हि pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
योषितः योषित् pos=n,g=f,c=1,n=p