Original

पुरुषश् च विहाय यः कलिं पुनर् इच्छेत् कलिम् एव सेवितुम् ।स विहाय भजेत बालिषः कलिभूताम् अजितेन्द्रियः प्रियाम् ॥ ३० ॥

Segmented

पुरुषः च विहाय यः कलिम् पुनः इच्छेत् कलिम् एव सेवितुम् स विहाय भजेत बालिशः कलि-भूताम् अजित-इन्द्रियः प्रियाम्

Analysis

Word Lemma Parse
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
विहाय विहा pos=vi
यः यद् pos=n,g=m,c=1,n=s
कलिम् कलि pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
कलिम् कलि pos=n,g=m,c=2,n=s
एव एव pos=i
सेवितुम् सेव् pos=vi
तद् pos=n,g=m,c=1,n=s
विहाय विहा pos=vi
भजेत भज् pos=v,p=3,n=s,l=vidhilin
बालिशः बालिश pos=a,g=m,c=1,n=s
कलि कलि pos=n,comp=y
भूताम् भू pos=va,g=f,c=2,n=s,f=part
अजित अजित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
प्रियाम् प्रिया pos=n,g=f,c=2,n=s