Original

द्विविधा समुदेति वेदना नियतं चेतसि देह एव च ।श्रुतविध्युपचारकोविदा द्विविधा एव तयोश् चिकित्सकाः ॥ ३ ॥

Segmented

द्विविधा समुदेति वेदना नियतम् चेतसि देह एव च श्रुत-विधि-उपचार-कोविदाः द्विविधा एव तयोः चिकित्सकाः

Analysis

Word Lemma Parse
द्विविधा द्विविध pos=a,g=f,c=1,n=s
समुदेति समुदि pos=v,p=3,n=s,l=lat
वेदना वेदना pos=n,g=f,c=1,n=s
नियतम् नियतम् pos=i
चेतसि चेतस् pos=n,g=n,c=7,n=s
देह देह pos=n,g=n,c=7,n=s
एव एव pos=i
pos=i
श्रुत श्रु pos=va,comp=y,f=part
विधि विधि pos=n,comp=y
उपचार उपचार pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
द्विविधा द्विविध pos=a,g=m,c=1,n=p
एव एव pos=i
तयोः तद् pos=n,g=m,c=6,n=d
चिकित्सकाः चिकित्सक pos=n,g=m,c=1,n=p