Original

व्यसनाभिहतो यथा विशेत् पर्मुक्तः पुनर् एव बन्धनम् ।समुपेत्य वनं तथा पुनर् गृहसंज्ञं मृगयेत बन्धनम् ॥ २९ ॥

Segmented

व्यसन-अभिहतः यथा विशेत् परिमुक्तः पुनः एव बन्धनम् समुपेत्य वनम् तथा पुनः गृह-संज्ञम् मृगयेत बन्धनम्

Analysis

Word Lemma Parse
व्यसन व्यसन pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
विशेत् विश् pos=v,p=3,n=s,l=vidhilin
परिमुक्तः परिमुच् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
समुपेत्य समुपे pos=vi
वनम् वन pos=n,g=n,c=2,n=s
तथा तथा pos=i
पुनः पुनर् pos=i
गृह गृह pos=n,comp=y
संज्ञम् संज्ञा pos=n,g=n,c=2,n=s
मृगयेत मृगय् pos=v,p=3,n=s,l=vidhilin
बन्धनम् बन्धन pos=n,g=n,c=2,n=s