Original

स्पृह्येत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् ।उपशान्तिपथे शिवे स्थितः स्पृहयेद् दोषवते गृहाय सः ॥ २८ ॥

Segmented

स्पृहयेत् पर-संश्रिताय यः परिभूय आत्म-वशाम् स्वतन्त्र-ताम् उपशान्ति-पथे शिवे स्थितः स्पृहयेत् दोषवते गृहाय सः

Analysis

Word Lemma Parse
स्पृहयेत् स्पृहय् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
संश्रिताय संश्रि pos=va,g=m,c=4,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
परिभूय परिभू pos=vi
आत्म आत्मन् pos=n,comp=y
वशाम् वश pos=n,g=f,c=2,n=s
स्वतन्त्र स्वतन्त्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपशान्ति उपशान्ति pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
शिवे शिव pos=a,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्पृहयेत् स्पृहय् pos=v,p=3,n=s,l=vidhilin
दोषवते दोषवत् pos=a,g=m,c=4,n=s
गृहाय गृह pos=n,g=m,c=4,n=s
सः तद् pos=n,g=m,c=1,n=s