Original

अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः ।सदृशी न गृहाय चेतना प्रणतिर् वायुवशाद् गिरेर् इव ॥ २७ ॥

Segmented

अपि च प्रथितस्य धीमतः कुल-जस्य अर्चित-लिङ्ग-धारिणः सदृशी न गृहाय चेतना प्रणतिः वायु-वशात् गिरेः इव

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
प्रथितस्य प्रथ् pos=va,g=m,c=6,n=s,f=part
धीमतः धीमत् pos=a,g=m,c=6,n=s
कुल कुल pos=n,comp=y
जस्य pos=a,g=m,c=6,n=s
अर्चित अर्चय् pos=va,comp=y,f=part
लिङ्ग लिङ्ग pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=6,n=s
सदृशी सदृश pos=a,g=f,c=1,n=s
pos=i
गृहाय गृह pos=n,g=n,c=4,n=s
चेतना चेतना pos=n,g=f,c=1,n=s
प्रणतिः प्रणति pos=n,g=f,c=1,n=s
वायु वायु pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
इव इव pos=i