Original

रमते तृषितो धनश्रिया रमते कामसुखेन् बालिशः ।रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया ॥ २६ ॥

Segmented

रमते तृषितो धन-श्रिया रमते काम-सुखेन बालिशः रमते प्रशमेन सत्-जनः परिभोगान् परिभूय विद्यया

Analysis

Word Lemma Parse
रमते रम् pos=v,p=3,n=s,l=lat
तृषितो तृषित pos=a,g=m,c=1,n=s
धन धन pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
रमते रम् pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
सुखेन सुख pos=n,g=n,c=3,n=s
बालिशः बालिश pos=a,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
प्रशमेन प्रशम pos=n,g=m,c=3,n=s
सत् सत् pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
परिभोगान् परिभोग pos=n,g=m,c=2,n=p
परिभूय परिभू pos=vi
विद्यया विद्या pos=n,g=f,c=3,n=s