Original

विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेर् अमानिनः ।शमकर्मसु युक्तचेतसः कृतबुद्धेर् न रतिर् न विद्यते ॥ २५ ॥

Segmented

विषयेषु तु दोष-दर्शिनः परितुष्टस्य शुचेः अमानिनः शम-कर्मसु युक्त-चेतसः कृत-बुद्धेन रतिः न विद्यते

Analysis

Word Lemma Parse
विषयेषु विषय pos=n,g=m,c=7,n=p
तु तु pos=i
दोष दोष pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s
परितुष्टस्य परितुष् pos=va,g=m,c=6,n=s,f=part
शुचेः शुचि pos=a,g=m,c=6,n=s
अमानिनः अमानिन् pos=a,g=m,c=6,n=s
शम शम pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
युक्त युज् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
कृत कृ pos=va,comp=y,f=part
बुद्धेन बुध् pos=va,g=m,c=3,n=s,f=part
रतिः रति pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat