Original

अविचारयतः शुभाशुभं विषयेष्व् एव निविष्टचेतसः ।उपपन्नम् अलब्धचकुसुषो न रतिः श्रेयसि चेद् भवेत् तव ॥ २३ ॥

Segmented

अ विचारयतः शुभ-अशुभम् विषयेषु एव निविष्ट-चेतसः उपपन्नम् अलब्ध-चक्षुषः न रतिः श्रेयसि चेद् भवेत् तव

Analysis

Word Lemma Parse
pos=i
विचारयतः विचारय् pos=va,g=m,c=6,n=s,f=part
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
विषयेषु विषय pos=n,g=m,c=7,n=p
एव एव pos=i
निविष्ट निविश् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
अलब्ध अलब्ध pos=a,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=6,n=s
pos=i
रतिः रति pos=n,g=f,c=1,n=s
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
चेद् चेद् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s