Original

इति मन्मथशोककर्षितं तम् अनुध्याय मुहुर् निरीक्ष्य च ।श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यम् उवाच विप्रियम् ॥ २२ ॥

Segmented

इति मन्मथ-शोक-कर्षितम् तम् अनुध्याय मुहुः निरीक्ष्य च श्रमणः स हित-अभिकाङ्क्षया गुणवद् वाक्यम् उवाच विप्रियम्

Analysis

Word Lemma Parse
इति इति pos=i
मन्मथ मन्मथ pos=n,comp=y
शोक शोक pos=n,comp=y
कर्षितम् कर्षय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अनुध्याय अनुध्या pos=vi
मुहुः मुहुर् pos=i
निरीक्ष्य निरीक्ष् pos=vi
pos=i
श्रमणः श्रमण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हित हित pos=a,comp=y
अभिकाङ्क्षया अभिकाङ्क्षा pos=n,g=f,c=3,n=s
गुणवद् गुणवत् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विप्रियम् विप्रिय pos=a,g=n,c=2,n=s