Original

अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः ।अशनं खलु वान्तम् आत्मना कृपञः श्वा पुनर् अत्तुम् इच्छति ॥ २१ ॥

Segmented

अकृतात्म-तया तृषा-अन्वितः घृणया च एव धिया च वर्जितः अशनम् खलु वान्तम् आत्मना कृपणः श्वा पुनः अत्तुम् इच्छति

Analysis

Word Lemma Parse
अकृतात्म अकृतात्मन् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
तृषा तृषा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
घृणया घृणा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
धिया धी pos=n,g=f,c=3,n=s
pos=i
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
अशनम् अशन pos=n,g=n,c=2,n=s
खलु खलु pos=i
वान्तम् वम् pos=va,g=n,c=2,n=s,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
कृपणः कृपण pos=a,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अत्तुम् अद् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat