Original

अवशः खलु काममूर्छया प्रियया श्येनभयाद् विनाकृतः ।न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः ॥ २० ॥

Segmented

अवशः खलु काम-मूर्च्छया प्रियया श्येन-भयात् विनाकृतः न धृतिम् समुपैति न ह्रियम् करुणम् जीवति जीवजीवकः

Analysis

Word Lemma Parse
अवशः अवश pos=a,g=m,c=1,n=s
खलु खलु pos=i
काम काम pos=n,comp=y
मूर्च्छया मूर्छा pos=n,g=f,c=3,n=s
प्रियया प्रिय pos=a,g=f,c=3,n=s
श्येन श्येन pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s
pos=i
धृतिम् धृति pos=n,g=f,c=2,n=s
समुपैति समुपे pos=v,p=3,n=s,l=lat
pos=i
ह्रियम् ह्री pos=n,g=f,c=2,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
जीवजीवकः जीवजीवक pos=n,g=m,c=1,n=s