Original

किम् इदं मुखम् अश्रुदुरिनं हृदयस्थं विवृणोति ते तमः ।धृतिम् एहि नियच्छ विक्रियां न हि बाष्पश् च शमश् च शोभते ॥ २ ॥

Segmented

किम् इदम् मुखम् अश्रु-दुर्दिनम् हृदय-स्थम् विवृणोति ते तमः धृतिम् एहि नियच्छ विक्रियाम् न हि बाष्पः च शमः च शोभते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
अश्रु अश्रु pos=n,comp=y
दुर्दिनम् दुर्दिन pos=n,g=n,c=1,n=s
हृदय हृदय pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
विवृणोति विवृ pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
तमः तमस् pos=n,g=n,c=2,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
एहि pos=v,p=2,n=s,l=lot
नियच्छ नियम् pos=v,p=2,n=s,l=lot
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
pos=i
हि हि pos=i
बाष्पः बाष्प pos=n,g=m,c=1,n=s
pos=i
शमः शम pos=n,g=m,c=1,n=s
pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat