Original

महता खलु जातवेदसा ज्वलिताद् उत्पतितो वनद्रुमात् ।पुनर् इच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः ॥ १९ ॥

Segmented

महता खलु जातवेदसा ज्वलितात् उत्पतितः वन-द्रुमात् पुनः इच्छति नीड-तृष्णया पतितुम् तत्र गत-व्यथः द्विजः

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
खलु खलु pos=i
जातवेदसा जातवेदस् pos=n,g=m,c=3,n=s
ज्वलितात् ज्वल् pos=va,g=m,c=5,n=s,f=part
उत्पतितः उत्पत् pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
द्रुमात् द्रुम pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
नीड नीड pos=n,comp=y
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
पतितुम् पत् pos=vi
तत्र तत्र pos=i
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s