Original

शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेञ बोधितः ।तरुणः खलु जातविभ्रमः स्वयम् उग्रं भुजगं जिघृक्षति ॥ १८ ॥

Segmented

शरणे स भुजङ्गमे स्वपन् प्रतिबुद्धेन परेण बोधितः तरुणः खलु जात-विभ्रमः स्वयम् उग्रम् भुजगम् जिघृक्षति

Analysis

Word Lemma Parse
शरणे शरण pos=n,g=n,c=7,n=s
pos=i
भुजङ्गमे भुजंगम pos=n,g=n,c=7,n=s
स्वपन् स्वप् pos=va,g=m,c=1,n=s,f=part
प्रतिबुद्धेन प्रतिबुध् pos=va,g=m,c=3,n=s,f=part
परेण पर pos=n,g=m,c=3,n=s
बोधितः बोधय् pos=va,g=m,c=1,n=s,f=part
तरुणः तरुण pos=a,g=m,c=1,n=s
खलु खलु pos=i
जात जन् pos=va,comp=y,f=part
विभ्रमः विभ्रम pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
भुजगम् भुजग pos=n,g=m,c=2,n=s
जिघृक्षति जिघृक्षय् pos=v,p=3,n=s,l=lat