Original

कलभः करिणा खलूद्धृतो बहुपङ्काद् विषमान् नदीतलात् ।जलतर्षवशेन तां पुनः सरितं ग्राहवती तितीर्षति ॥ १७ ॥

Segmented

कलभः करिणा खलु उद्धृतः बहु-पङ्कात् विषमात् नदी-तलात् जल-तर्ष-वशेन ताम् पुनः सरितम् ग्राहवतीम् तितीर्षति

Analysis

Word Lemma Parse
कलभः कलभ pos=n,g=m,c=1,n=s
करिणा करिन् pos=n,g=m,c=3,n=s
खलु खलु pos=i
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
पङ्कात् पङ्क pos=n,g=m,c=5,n=s
विषमात् विषम pos=a,g=m,c=5,n=s
नदी नदी pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
जल जल pos=n,comp=y
तर्ष तर्ष pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
सरितम् सरित् pos=n,g=f,c=2,n=s
ग्राहवतीम् ग्राहवत् pos=a,g=f,c=2,n=s
तितीर्षति तितीर्ष् pos=v,p=3,n=s,l=lat