Original

विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः ।विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयम् एव पञ्जरम् ॥ १६ ॥

Segmented

विहगः खलु जाल-संवृतः हित-कामेन जनेन मोक्षितः विचरन् फल-पुष्पवत् वनम् प्रविविक्षुः स्वयम् एव पञ्जरम्

Analysis

Word Lemma Parse
विहगः विहग pos=n,g=m,c=1,n=s
खलु खलु pos=i
जाल जाल pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
हित हित pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
जनेन जन pos=n,g=m,c=3,n=s
मोक्षितः मोक्षय् pos=va,g=m,c=1,n=s,f=part
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
पुष्पवत् पुष्पवत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रविविक्षुः प्रविविक्षु pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
पञ्जरम् पञ्जर pos=n,g=m,c=2,n=s