Original

अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः ।श्रमणः स शिरः प्रकम्पयन् निजगादात्मगतं शनैर् इदम् ॥ १४ ॥

Segmented

अथ तस्य निशम्य तत् वचः प्रिय-भार्या-अभिमुखस्य शोचतः श्रमणः स शिरः प्रकम्पयन् निजगाद आत्म-गतम् शनैस् इदम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
भार्या भार्या pos=n,comp=y
अभिमुखस्य अभिमुख pos=a,g=m,c=6,n=s
शोचतः शुच् pos=va,g=m,c=6,n=s,f=part
श्रमणः श्रमण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रकम्पयन् प्रकम्पय् pos=va,g=m,c=1,n=s,f=part
निजगाद निगद् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
शनैस् शनैस् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s