Original

तद् इदं शृणु मे समासतो न रमे धरविधाव् ऋते प्रियाम् ।गिरिसानुषु कामिनीम् ऋते कृतरेता इव किंनरश् चरन् ॥ १२ ॥

Segmented

तत् इदम् शृणु मे समासतो न रमे धर्म-विधौ ऋते प्रियाम् गिरि-सानुषु कामिनीम् ऋते कृत-रेताः इव किन्नरः चरन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
समासतो समासतस् pos=i
pos=i
रमे रम् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
ऋते ऋते pos=i
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
कामिनीम् कामिनी pos=n,g=f,c=2,n=s
ऋते ऋते pos=i
कृत कृ pos=va,comp=y,f=part
रेताः रेतस् pos=n,g=m,c=1,n=s
इव इव pos=i
किन्नरः किंनर pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part