Original

अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि ।न हि भावम् इमं चलात्मने कथयेयं ब्रुवतेऽप्य् असाधवे ॥ ११ ॥

Segmented

अत एव च मे विशेषतः प्रविवक्षा क्षम-वादिनि त्वयि न हि भावम् इमम् चल-आत्मने कथयेयम् ब्रुवते अपि असाधवे

Analysis

Word Lemma Parse
अत अतस् pos=i
एव एव pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
विशेषतः विशेषतः pos=i
प्रविवक्षा प्रविवक्षा pos=n,g=f,c=1,n=s
क्षम क्षम pos=a,comp=y
वादिनि वादिन् pos=a,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
हि हि pos=i
भावम् भाव pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
चल चल pos=a,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
कथयेयम् कथय् pos=v,p=1,n=s,l=vidhilin
ब्रुवते ब्रू pos=va,g=m,c=4,n=s,f=part
अपि अपि pos=i
असाधवे असाधु pos=a,g=m,c=4,n=s