Original

सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः ।अधृतौ यद् इयं हितैषिता मयि ते स्यात् करुणात्मनः सतः ॥ १० ॥

Segmented

सदृशम् यदि धर्म-चारिणः सततम् प्राणिषु मैत्र-चेतसः अधृतौ यदि हित-एषिता मयि ते स्यात् करुण-आत्मनः सतः

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=1,n=s
यदि यदि pos=i
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=6,n=s
सततम् सततम् pos=i
प्राणिषु प्राणिन् pos=n,g=m,c=7,n=p
मैत्र मैत्र pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s
अधृतौ अधृति pos=n,g=f,c=7,n=s
यदि यदि pos=i
हित हित pos=n,comp=y
एषिता एषय् pos=va,g=f,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
करुण करुण pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part