Original

पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैर् इव हेमगर्भैः ।कान्तारवृक्षा इव दुःखितस्य न चक्षुर् आचिक्षिपुर् अस्य तत्र ॥ ९ ॥

Segmented

पुष्प-उत्करालाः अपि नागवृक्षा दान्तैः समुद्गैः इव हेम-गर्भैः कान्तार-वृक्षाः इव दुःखितस्य न चक्षुः आचिक्षिपुः अस्य तत्र

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
उत्करालाः उत्कराल pos=a,g=m,c=1,n=p
अपि अपि pos=i
नागवृक्षा नागवृक्ष pos=n,g=m,c=1,n=p
दान्तैः दान्त pos=a,g=m,c=3,n=p
समुद्गैः समुद्ग pos=n,g=m,c=3,n=p
इव इव pos=i
हेम हेमन् pos=n,comp=y
गर्भैः गर्भ pos=n,g=m,c=3,n=p
कान्तार कान्तार pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
दुःखितस्य दुःखित pos=a,g=m,c=6,n=s
pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
आचिक्षिपुः आक्षिप् pos=v,p=3,n=p,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
तत्र तत्र pos=i