Original

लतां प्रफुल्लाम् अतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् ।निशाम्य चिन्ताम् अगमत् तदैवं श्लिष्टाभवन् माम् अपि सुन्दरीति ॥ ८ ॥

Segmented

लताम् प्रफुल्लाम् अतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् निशाम्य चिन्ताम् अगमत् तदा एवम् श्लिष्टा भवेत् माम् अपि सुन्दरी इति

Analysis

Word Lemma Parse
लताम् लता pos=n,g=f,c=2,n=s
प्रफुल्लाम् प्रफुल्ल pos=a,g=f,c=2,n=s
अतिमुक्तकस्य अतिमुक्तक pos=n,g=m,c=6,n=s
चूतस्य चूत pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
परिरभ्य परिरभ् pos=vi
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
निशाम्य निशामय् pos=vi
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तदा तदा pos=i
एवम् एवम् pos=i
श्लिष्टा श्लिष् pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
सुन्दरी सुन्दरी pos=n,g=f,c=1,n=s
इति इति pos=i