Original

पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् ।संकल्पयाम् आस शिखां प्रियायाः शुक्लांशुकेऽट्टालम् अपास्रितायाः ॥ ७ ॥

Segmented

पुष्प-अवनद्धे तिलक-द्रुमस्य दृष्ट्वा अन्य-पुष्टाम् शिखरे निविष्टाम् संकल्पयामास शिखाम् प्रियायाः शुक्ल-अंशुके अट्टालम् अपाश्रितायाः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
अवनद्धे अवनह् pos=va,g=n,c=7,n=s,f=part
तिलक तिलक pos=n,comp=y
द्रुमस्य द्रुम pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
अन्य अन्य pos=n,comp=y
पुष्टाम् पुष् pos=va,g=f,c=2,n=s,f=part
शिखरे शिखर pos=n,g=n,c=7,n=s
निविष्टाम् निविश् pos=va,g=f,c=2,n=s,f=part
संकल्पयामास संकल्पय् pos=v,p=3,n=s,l=lit
शिखाम् शिखा pos=n,g=f,c=2,n=s
प्रियायाः प्रिया pos=n,g=f,c=6,n=s
शुक्ल शुक्ल pos=a,comp=y
अंशुके अंशुक pos=n,g=n,c=7,n=s
अट्टालम् अट्टाल pos=n,g=m,c=2,n=s
अपाश्रितायाः अपाश्रि pos=va,g=f,c=6,n=s,f=part