Original

प्रियां प्रियायाः प्रतनुं प्रियण्गुं निशाम्य भीताम् इव निष्पतन्तिम् ।सस्मार ताम् अश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदाताम् ॥ ६ ॥

Segmented

प्रियाम् प्रियायाः प्रतनुम् प्रियङ्गुम् निशाम्य भीताम् इव निष्पतन्तीम् सस्मार ताम् अश्रु-मुखीम् स बाष्पः प्रियाम् प्रियङ्गु-प्रसव-अवदाताम्

Analysis

Word Lemma Parse
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
प्रियायाः प्रिया pos=n,g=f,c=6,n=s
प्रतनुम् प्रतनु pos=a,g=f,c=2,n=s
प्रियङ्गुम् प्रियङ्गु pos=n,g=f,c=2,n=s
निशाम्य निशामय् pos=vi
भीताम् भी pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
निष्पतन्तीम् निष्पत् pos=va,g=f,c=2,n=s,f=part
सस्मार स्मृ pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अश्रु अश्रु pos=n,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s
pos=i
बाष्पः बाष्प pos=n,g=m,c=1,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
प्रियङ्गु प्रियङ्गु pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
अवदाताम् अवदात pos=a,g=f,c=2,n=s