Original

तस्माद् भिक्षार्थं मम गुरुर् इतो यावद् एव प्रयातस् त्यक्त्वा काषायं गृहम् अहम् इतस् तावद् एव प्रयास्ये ।पूज्यं लिङ्गं हि स्कलितमनसो बिभ्रतः क्लिष्टबुद्धेर् नामुत्रार्थः स्याद् उपहतमतेर् नाप्य् अयं जीवलोकः ॥ ५२ ॥

Segmented

तस्माद् भिक्षा-अर्थम् मम गुरुः इतस् यावत् एव प्रयातः त्यक्त्वा काषायम् गृहम् अहम् इतस् तावद् एव प्रयास्ये पूज्यम् लिङ्गम् हि स्खलित-मनसः बिभ्रतः क्लिष्ट-बुद्धेः ना अमुत्र अर्थः स्यात् उपहत-मतेः न अपि अयम् जीव-लोकः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
भिक्षा भिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
इतस् इतस् pos=i
यावत् यावत् pos=i
एव एव pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
त्यक्त्वा त्यज् pos=vi
काषायम् काषाय pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
इतस् इतस् pos=i
तावद् तावत् pos=i
एव एव pos=i
प्रयास्ये प्रया pos=v,p=1,n=s,l=lrt
पूज्यम् पूजय् pos=va,g=n,c=2,n=s,f=krtya
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
हि हि pos=i
स्खलित स्खल् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=6,n=s
बिभ्रतः भृ pos=va,g=m,c=6,n=s,f=part
क्लिष्ट क्लिश् pos=va,comp=y,f=part
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
ना pos=i
अमुत्र अमुत्र pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
उपहत उपहन् pos=va,comp=y,f=part
मतेः मति pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जीव जीव pos=a,comp=y
लोकः लोक pos=n,g=m,c=1,n=s