Original

शाल्वाधिपो हि ससुतोऽपि तथाम्बरीषो रामोऽन्ध्व एव स च सांकृतिर् अन्तिदेवः ।चीराण्य् अपास्य दधिरे पुनर् अंशुकानि छित्त्वा जटाष् च कुटिला मुकुटानि बभ्रुः ॥ ५१ ॥

Segmented

शाल्व-अधिपः हि स सुतः ऽपि तथा अम्बरीषः रामो ऽन्ध एव स च सांस्कृतिः अन्तिदेवः चीराणि अपास्य दधिरे पुनः अंशुकानि छित्त्वा जटाः च कुटिला मुकुटानि बभ्रुः

Analysis

Word Lemma Parse
शाल्व शाल्व pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
सुतः सुत pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तथा तथा pos=i
अम्बरीषः अम्बरीष pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽन्ध अन्ध pos=a,g=m,c=1,n=s
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
सांस्कृतिः सांस्कृति pos=n,g=m,c=1,n=s
अन्तिदेवः अन्तिदेव pos=n,g=m,c=1,n=s
चीराणि चीर pos=n,g=n,c=2,n=p
अपास्य अपास् pos=vi
दधिरे धा pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i
अंशुकानि अंशुक pos=n,g=n,c=2,n=p
छित्त्वा छिद् pos=vi
जटाः जटा pos=n,g=f,c=2,n=p
pos=i
कुटिला कुटिल pos=a,g=f,c=2,n=p
मुकुटानि मुकुट pos=n,g=n,c=2,n=p
बभ्रुः भृ pos=v,p=3,n=p,l=lit