Original

न न्याय्यम् अन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुम् इति योऽपि हि मे विचारः ।सोऽपि प्रणश्यति विचिन्त्य नृपप्रवीरांस् तान् ये तपोवनं अपास्य गृहाण्य् अतीयुः ॥ ५० ॥

Segmented

न न्याय्यम् अन्वयवतः परिगृह्य लिङ्गम् भूयो विमोक्तुम् इति यो ऽपि हि मे विचारः सो ऽपि प्रणश्यति विचिन्त्य नृप-प्रवीरान् तान् ये तपोवनम् अपास्य गृहाणि अतीयुः

Analysis

Word Lemma Parse
pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
अन्वयवतः अन्वयवत् pos=a,g=m,c=6,n=s
परिगृह्य परिग्रह् pos=vi
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
विमोक्तुम् विमुच् pos=vi
इति इति pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
विचारः विचार pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
विचिन्त्य विचिन्तय् pos=vi
नृप नृप pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
तपोवनम् तपोवन pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
गृहाणि गृह pos=n,g=n,c=2,n=p
अतीयुः अती pos=v,p=3,n=p,l=lit