Original

यो निःसृतश् च न च निःसृतकामरागः काषायम् उद्वहति यो न च निष्कसायः ।पात्रं बिभर्ति च गुणैर् न च पात्रभूतो किङ्गं वहन्न् अपि स नैव गृही न भिक्षुः ॥ ४९ ॥

Segmented

यो निःसृतः च न च निःसृत-काम-रागः काषायम् उद्वहति यो न च निष्कषायः पात्रम् बिभर्ति च गुणैः न च पात्र-भूतः लिङ्गम् वहन् अपि स ना एव गृही न भिक्षुः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
pos=i
निःसृत निःसृ pos=va,comp=y,f=part
काम काम pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s
काषायम् काषाय pos=n,g=n,c=2,n=s
उद्वहति उद्वह् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
निष्कषायः निष्कषाय pos=a,g=m,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=2,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
pos=i
पात्र पात्र pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
वहन् वह् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
ना pos=i
एव एव pos=i
गृही गृहिन् pos=n,g=m,c=1,n=s
pos=i
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s