Original

पाणौ कपालम् अवधाय विधाय मौण्ड्यं मान निधाय विकृतं परिधाय वासः ।यस्योयोद्धवो न धृतिर् अस्ति न शान्ति अस्ति चित्रप्रदीप इव सोऽस्ति च नास्ति चैव ॥ ४८ ॥

Segmented

पाणौ कपालम् अवधार्य विधाय मौण्ड्यम् मानम् निधाय विकृतम् परिधाय वासः यस्य उद्धवः न धृतिः अस्ति न शान्तिः अस्ति चित्र-प्रदीपः इव सो ऽस्ति च ना अस्ति च एव

Analysis

Word Lemma Parse
पाणौ पाणि pos=n,g=m,c=7,n=s
कपालम् कपाल pos=n,g=n,c=2,n=s
अवधार्य अवधारय् pos=vi
विधाय विधा pos=vi
मौण्ड्यम् मौण्ड्य pos=n,g=n,c=2,n=s
मानम् मान pos=n,g=m,c=2,n=s
निधाय निधा pos=vi
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
परिधाय परिधा pos=vi
वासः वासस् pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
उद्धवः उद्धव pos=n,g=m,c=1,n=s
pos=i
धृतिः धृति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
चित्र चित्र pos=a,comp=y
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
इव इव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i