Original

यास्यामि तस्माद् गृहम् एव भूयः कामं करिष्ये विधिवत् सकामम् ।न ह्य् अन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच् च्युतस्य ॥ ४७ ॥

Segmented

यास्यामि तस्माद् गृहम् एव भूयः कामम् करिष्ये विधिवत् स कामम् न हि अन्य-चित्तस्य चल-इन्द्रियस्य लिङ्गम् क्षमम् धर्म-पथात् च्युतस्य

Analysis

Word Lemma Parse
यास्यामि या pos=v,p=1,n=s,l=lrt
तस्माद् तस्मात् pos=i
गृहम् गृह pos=n,g=n,c=2,n=s
एव एव pos=i
भूयः भूयस् pos=i
कामम् काम pos=n,g=m,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
विधिवत् विधिवत् pos=i
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
अन्य अन्य pos=n,comp=y
चित्तस्य चित्त pos=n,g=m,c=6,n=s
चल चल pos=a,comp=y
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
पथात् पथ pos=n,g=m,c=5,n=s
च्युतस्य च्यु pos=va,g=m,c=6,n=s,f=part