Original

एवंविधा देवनृपर्षिसङ्घः स्त्रीणां वशं कामवशेन जग्मुः ।धिया च सारेण च दुर्बलः सन् प्रियाम् अपश्यन् किमु विक्लवोऽहम् ॥ ४६ ॥

Segmented

एवंविधा देव-नृप-ऋषि-सङ्घाः स्त्रीणाम् वशम् काम-वशेन जग्मुः धिया च सारेण च दुर्बलः सन् प्रियाम् अ पश्यन् किमु विक्लवो ऽहम्

Analysis

Word Lemma Parse
एवंविधा एवंविध pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
नृप नृप pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सङ्घाः संघ pos=n,g=m,c=1,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
वशम् वश pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
धिया धी pos=n,g=f,c=3,n=s
pos=i
सारेण सार pos=n,g=m,c=3,n=s
pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
pos=i
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
किमु किमु pos=i
विक्लवो विक्लव pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s