Original

शप्तश् च पाण्डुर् मदनेन नूनं स्त्रीणां वशं कामवशेन जग्मुः ।जगाम माद्रीं न महर्षिशापाद् असेव्यसेवी विममर्श मृत्युम् ॥ ४५ ॥

Segmented

शप्तः च पाण्डुः मदनेन नूनम् स्त्री-संगमे मृत्युम् अवाप्स्यसि इति जगाम माद्रीम् न महा-ऋषि-शापात् असेव्य-सेवी विममर्श मृत्युम्

Analysis

Word Lemma Parse
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
मदनेन मदन pos=n,g=m,c=3,n=s
नूनम् नूनम् pos=i
स्त्री स्त्री pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
इति इति pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
माद्रीम् माद्री pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
असेव्य असेव्य pos=a,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
विममर्श विमृश् pos=v,p=3,n=s,l=lit
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s