Original

स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहिर्षन् जनमेजयः सः ।अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्म्हथम् उत्ससर्जे ॥ ४४ ॥

Segmented

स्वर्गम् गते भर्तरि शन्तनौ च कालीम् जिहीर्षन् जनमेजयः सः अवाप भीष्मात् समवेत्य मृत्युम् न तद्-गतम् मन्मथम् उत्ससर्ज

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
शन्तनौ शंतनु pos=n,g=m,c=7,n=s
pos=i
कालीम् काली pos=n,g=f,c=2,n=s
जिहीर्षन् जिहीर्ष् pos=va,g=m,c=1,n=s,f=part
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
सः तद् pos=n,g=m,c=1,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
समवेत्य समवे pos=vi
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
pos=i
तद् तद् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
मन्मथम् मन्मथ pos=n,g=m,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit