Original

हृतां च सौनन्दकिनानुशोचन् प्राप्ताम् इन्वोर्वीं स्त्रियम् उर्वशीं ताम् ।सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चित्तोधवभिन्नवर्मा ॥ ४२ ॥

Segmented

हृताम् च सौनन्दकिना अनुशोचन् प्राप्ताम् इव उर्वीम् स्त्रियम् उर्वशीम् ताम् सत्-वृत्त-वर्मा किल सोमवर्मा बभ्राम चिता-उद्भव-भिन्न-वर्मा

Analysis

Word Lemma Parse
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
pos=i
सौनन्दकिना सौनन्दकि pos=n,g=m,c=3,n=s
अनुशोचन् अनुशुच् pos=va,g=m,c=1,n=s,f=part
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
उर्वशीम् उर्वशी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सत् सत् pos=a,comp=y
वृत्त वृत्त pos=n,comp=y
वर्मा वर्मन् pos=n,g=m,c=1,n=s
किल किल pos=i
सोमवर्मा सोमवर्मन् pos=n,g=m,c=1,n=s
बभ्राम भ्रम् pos=v,p=3,n=s,l=lit
चिता चिता pos=n,comp=y
उद्भव उद्भव pos=a,comp=y
भिन्न भिद् pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s