Original

नृपश् च गङ्गाविरहाज् जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः ।कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुर् अस्वतन्त्रः ॥ ४१ ॥

Segmented

नृपः च गङ्गा-विरहात् जुघूर्ण गङ्गा-अम्भसा साल इव आत्त-मूलः कुल-प्रदीपः प्रतिपस्य सूनुः श्रीमत्-तनुः शन्तनुः अस्वतन्त्रः

Analysis

Word Lemma Parse
नृपः नृप pos=n,g=m,c=1,n=s
pos=i
गङ्गा गङ्गा pos=n,comp=y
विरहात् विरह pos=n,g=m,c=5,n=s
जुघूर्ण घूर्ण् pos=v,p=3,n=s,l=lit
गङ्गा गङ्गा pos=n,comp=y
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
साल साल pos=n,g=m,c=1,n=s
इव इव pos=i
आत्त आदा pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
प्रतिपस्य प्रतिप pos=n,g=m,c=6,n=s
सूनुः सूनु pos=n,g=m,c=1,n=s
श्रीमत् श्रीमत् pos=a,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
अस्वतन्त्रः अस्वतन्त्र pos=a,g=m,c=1,n=s