Original

नाशं गतायां परमाङ्गनायां गङ्गाजलेऽनङ्गपरीतचेताः ।जह्नुश् च गङ्गां नृपतिर् भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः ॥ ४० ॥

Segmented

नाशम् गतायाम् परम-अङ्गनायाम् गंगा-जले अनङ्ग-परीत-चेताः जह्नुः च गङ्गाम् नृपतिः भुजाभ्याम् रुरोध मैनाक इव अचल-इन्द्रः

Analysis

Word Lemma Parse
नाशम् नाश pos=n,g=m,c=2,n=s
गतायाम् गम् pos=va,g=f,c=7,n=s,f=part
परम परम pos=a,comp=y
अङ्गनायाम् अङ्गना pos=n,g=f,c=7,n=s
गंगा गङ्गा pos=n,comp=y
जले जल pos=n,g=n,c=7,n=s
अनङ्ग अनङ्ग pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
जह्नुः जह्नु pos=n,g=m,c=1,n=s
pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
रुरोध रुध् pos=v,p=3,n=s,l=lit
मैनाक मैनाक pos=n,g=m,c=1,n=s
इव इव pos=i
अचल अचल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s