Original

स पितक्षोदम् इव प्रतीच्छन् चूतद्रुम्भेयस् तनुपुष्पवर्षम् ।दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः ॥ ४ ॥

Segmented

स पीतक-क्षोदम् इव प्रतीच्छन् चूत-द्रुमेभ्यः तनु-पुष्प-वर्षम् दीर्घम् निशश्वास विचिन्त्य भार्याम् नव-ग्रहः नाग इव अवरुद्धः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पीतक पीतक pos=a,comp=y
क्षोदम् क्षोद pos=n,g=m,c=2,n=s
इव इव pos=i
प्रतीच्छन् प्रतीष् pos=va,g=m,c=1,n=s,f=part
चूत चूत pos=n,comp=y
द्रुमेभ्यः द्रुम pos=n,g=m,c=5,n=p
तनु तनु pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
विचिन्त्य विचिन्तय् pos=vi
भार्याम् भार्या pos=n,g=f,c=2,n=s
नव नवन् pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
अवरुद्धः अवरुध् pos=va,g=m,c=1,n=s,f=part