Original

रक्तो गिरेर् मूर्धनि मेनकायां कामात्मकत्वाच् च स ताल्जङ्घः ।पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने ॥ ३९ ॥

Segmented

रक्तो गिरेः मूर्धनि मेनकायाम् काम-आत्मक-त्वात् च स तालजङ्घः पादेन विश्वावसुना स रोषम् वज्रेण हिन्ताल इव अभिजघ्ने

Analysis

Word Lemma Parse
रक्तो रञ्ज् pos=va,g=m,c=1,n=s,f=part
गिरेः गिरि pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
मेनकायाम् मेनका pos=n,g=f,c=7,n=s
काम काम pos=n,comp=y
आत्मक आत्मक pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तालजङ्घः तालजङ्घ pos=n,g=m,c=1,n=s
पादेन पाद pos=n,g=m,c=3,n=s
विश्वावसुना विश्वावसु pos=n,g=m,c=3,n=s
pos=i
रोषम् रोष pos=n,g=n,c=2,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
हिन्ताल हिन्ताल pos=n,g=m,c=1,n=s
इव इव pos=i
अभिजघ्ने अभिहन् pos=v,p=3,n=s,l=lit