Original

तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्तुःइलशिरा मुमूर्छ ।यः कामरोषात्मतयानपेक्षः शशाप ताम् अप्रतिगृह्यमाणः ॥ ३६ ॥

Segmented

तथा एव कन्दर्प-शर-अभिमृष्टः रम्भाम् प्रति स्थूलशिरा मुमूर्छ यः काम-रोष-आत्म-तया अनपेक्षः शशाप ताम् अ प्रतिगृह्यमाणः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कन्दर्प कन्दर्प pos=n,comp=y
शर शर pos=n,comp=y
अभिमृष्टः अभिमृश् pos=va,g=m,c=1,n=s,f=part
रम्भाम् रम्भा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
स्थूलशिरा स्थूलशिरस् pos=n,g=m,c=1,n=s
मुमूर्छ मूर्छ् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
रोष रोष pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
अनपेक्षः अनपेक्ष pos=a,g=m,c=1,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
प्रतिगृह्यमाणः प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part