Original

ब्रह्मर्षिभावार्थम् अपास्य राज्यं भेजे वनं यो विषयेष्व् अनास्थः ।स गाधिजश् चापहृतो घृताच्या समा दशैकं दिवसं विवेद ॥ ३५ ॥

Segmented

ब्रह्मर्षि-भाव-अर्थम् अपास्य राज्यम् भेजे वनम् यो विषयेषु अन् आस्थः स गाधिजः च अपहृतः घृताच्या समा दश एकम् दिवसम् विवेद

Analysis

Word Lemma Parse
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
भाव भाव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
भेजे भज् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
विषयेषु विषय pos=n,g=m,c=7,n=p
अन् अन् pos=i
आस्थः आस्था pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गाधिजः गाधिज pos=n,g=m,c=1,n=s
pos=i
अपहृतः अपहृ pos=va,g=m,c=1,n=s,f=part
घृताच्या घृताची pos=n,g=f,c=3,n=s
समा समा pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
दिवसम् दिवस pos=n,g=n,c=2,n=s
विवेद विद् pos=v,p=3,n=s,l=lit